B 112-19 (Guhyāti)Guhyasamāja(mahā)tantra

Manuscript culture infobox

Filmed in: B 112/19
Title: (Guhyāti)Guhyasamāja(mahā)tantra
Dimensions: 47.5 x 14.5 cm x 103 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/79
Remarks: folio number uncertain;

Reel No. B 112/19

Inventory No. 43052

Title Guhyātiguhyasamājatantra

Remarks

Author

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 47.5 x 14.5 cm

Binding Hole

Folios 170

Lines per Folio 7

Foliation figures in the middle right-hand margin; letters in the middle left-hand margin and abbreviation guhya in the upper left-hand margin of the verso

Illustrations One in middle of fol. 1v, 108v

Scribe Lakṣmīdatta Vajrācārya

Date of Copying NS 972

Place of Copying Lalitapura (cakramahāvihāra)

Place of Deposit NAK

Accession No. 5/79

Manuscript Features

MS contains Folios 1–102 and 1–68,
Pūrvārddha of the Guhyasamājatantra appears in second half of the MS.

Two expposures of fols. 48v–49r, three exposures of fols. 95v–96r,
fol. 29–30, 41–42, 79–80, 94v, is focus out.

Excerpts

Beginning

❖ namaḥ śrī vajrasatvāya ||    ||

evaṃ mayā śrūtam ekasmin samaye bhagavān sarvvatathāgatakāyavākcittavajrayoṣidbhageṣu vijahāra || anabhilāpyān abhilāpya buddhabodhisatvānāṃ madhye vajragarbham avalokya smitam akārṣīt || samanantarasmitesmin vajragarbha utthāyāsanād ekāṅge muttarāsaṃgaṃ kṛtvā dakṣīṇajānumaṇḍalaṃ pṛthivyāṃ pratisthāpya kṛtāñjalipuṭo bhūtvā bhagavantam etad avocat || (fol. 1v1–4)

❖ oṃ namo ratnatrayāya ||

oṃ namaḥ sarvabuddhasatvebhyaḥ ||    ||

viharai kanakādrau śākyasiṃho munindraḥ
parimitasurasaṃghaiḥ sevyamāno janaughaiḥ
kuvalayadalanetro lakṣaṇair yuktagātraḥ
sma bhavadhitaṭasthaḥ sarvaloke hitasthaḥ ||<ref>unmetrical stanza</ref> (exp. 108t, fol. 1v1–2)

End

ebhiḥ stotrapadaiḥ śāntais tunuyān(!) sarvanāyakān |
anumodayanti te nāthā bodhisatvā mahāgayāḥ ||

subhāṣitam idaṃ tantra sarvatantrādhipakaraṃ ||<ref>unmetrical stanza</ref>
sarvatāthāgata[ṃ] guhyaṃ samājaṃ guhyasaṃbhavam iti || ❁ ||

idam uktās te sarvatathāgatās te ca bodhisatvāmahāsatvāḥ svakāyavākcitavajrasu viharantaṃ kāyavākcittavajrasya kāyavākcittavajreṇāvamabyas tuṣṇīm abhūvann iti ||    || (fol. 69r2–4)

Colophon

iti sarvatathāgatakāyavākcittarahasyātirahasye śrīguhyasamāje tantrarāje sarvaguhyanirdeśe vajrajñānādhiṣṭhāno nāmaṣṭādaśaḥ paṭalaḥ || ○ || ❁ || śrīguhyasamājatantrarājasya pūrvvārddhakāyaḥ samāptaḥ ||    ||

ye dharmā hetuprabhavā
hetus teṣāṃ tathāgataḥ hyavadat
teṣāñ ca yo nirodhaḥ
evaṃ vādī mahāśramaṇaṃ(!) || śubham (fol. 69r4–6)

iti śrīsarvatathāgatakāyavākcittaguhyātiguhyaguhyasamājatantrarāje sarvakalpanidānatilakaṃ nāma samāptaḥ || ❁ ||
..
śrī3surendravikramasāhasamarajaṅ mahāsamaravijayīvijayarājyeḥ || ❁ ||
...
bhāṣāḥ subhaṃ saṃvat 972 miti māghamāse śuklapakṣe daśamyāṃ tithau kirttikāprarohinīnakṣatre; śaniścaravāsare ||    ||
...
likhitaṃ lalitāpuramahānagare śrīmānadevasaṃskāritcakramahāvihārāvasthita vajrācāryaśrīlakṣmīdattana saṃpūrṇnaṃ likhitaṃ || śubhaṃ || ○ || ❁ || ○ ||
(exp. 105–106; fol. 101r2,6–103r2)


Microfilm Details

Reel No. B 112/19

Date of Filming Not indicated

Exposures 179

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 08-12-2008


<references/>